A 150-32 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/32
Title: Kumārītantra
Dimensions: 22.5 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. A 150-32 Inventory No. 36952

Title Kumārītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; available folios are: 3, 4, 6, 8 and 9.

Size 8.5 x 22.0 cm

Folios 5

Lines per Folio 9

Foliation figures in the left-hand margin after the word śrī on the verso

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

///ghaḥ |

(sasdyāś) ca bhūtaṃ śudhyādi kṛtvā vai mātṛkā (!) nyaset || 22 ||

prāṇāyāmaṃ tataḥ kṛtvā kārayitvā yathāvidhi |

bījenaiva tato (!) (2) ṛṣyādikā (!) nyāset (!) || 23 ||

aṃganyāsaṃ tataḥ kṛtvā bījena praṇavādikaṃ |

brahmaraṃdhre bhruvor madhye lalāṭe nābhideśake || 24 ||

(3) guhye vaktre tu sarvvāṃge saptabījāni vinyaset |

†lakārāṃtān mātṛkān† hṛdaye saṃpravinyaset || 25 || (fol. 3r1–3)

End

nārīṇāṃ hi śmaśāne (2)ca dṛṣṭvā tadyonimaṃḍalaṃ |

japitvā tu vaśīkuryād yadi sā na phalāyate || 5 ||

kṛṣṇapuṣpaiḥ pūjayitvā dhyātvā caiva digaṃba(3)rīṃ |

japtvāyutaṃ (!) śmaśāne ca (smaṇāṃ) maraṇaṃ bhavet || 6 ||

kālīkalpam idaṃ proktaṃ gopayen (!) mātṛjāravat ||

gopane sarvva(4)siddhiḥ syāt prakāśe maraṇaṃ bhavet || 7 || (fol. 10v1–4)

Colophon

iti kumārītaṃtre paramarahasye kālīyugavarṇane (!) kālīkalpaḥ samāptaḥ || (fol. 10v4)

Microfilm Details

Reel No. A 150/32

Date of Filming 10-10-1971

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 09-12-2005

Bibliography